subject
World Languages, 02.07.2021 14:00 elena1057

संस्कृतभाषा विश्वस्य प्राचीनतमा भाषा अस्ति। अस्याः भाषायाः उत्पत्तिस्थलं भारतम् एव। संसारस्य प्राचीनतमः ग्रन्थः ऋग्वेदः संस्कृतभाषायाः एव ग्रन्थः।
अस्माकं देशस्य सम्पूर्णा ज्ञानमीमांसा अस्यामेव भाषायां लिखितेषु ग्रन्थेषु वर्तते।
आदिसाहित्यं चत्वारो वेदाः अस्यामेव भाषायां निबद्धाः सन्ति, ते वेदाः सन्ति-ऋग्वेदः, यजुर्वेदः,
सामवेदः अथर्ववेदश्च । उपनिषदः, पुराणानि, धर्मग्रन्थाः, दर्शनग्रन्थाः, विज्ञानग्रन्थाः एते सर्वेऽपि
संस्कृतभाषायामेव वर्तन्ते।
संस्कृतभाषायाः वैशिष्ट्यम् अस्ति ध्वनिलिप्योः अभेदः अर्थात् यथा उच्चारणं तथा लेखनम्।
उच्चारण-लेखनस्य साम्यम् इमां भाषाम् अन्यासां भाषाणाम् अपेक्षया वैज्ञानिकी साधयति।
अस्याः भाषायाः अपरं वैशिष्ट्यं वर्तते सूत्रात्मकशैली। अस्यां भाषायां स्वल्पैः शब्दैः एव
विशदर्थं प्रकटयितुं सामर्थ्यम् अस्ति। अस्य वैशिष्ट्यद्वयस्य कारणात् वैज्ञानिकाः कथयन्ति यत्
संगणकस्य कृते (for computer) इयं भाषा उपयुक्ततमा अस्ति।
अनुवाद किजिए​

ansver
Answers: 2

Another question on World Languages

question
World Languages, 25.06.2019 07:20
Maura measures the length,conductivity, mass, and density of acopper wire. which of the following areextensive properties of the copperwire?
Answers: 2
question
World Languages, 25.06.2019 21:30
There is nothing in the world which travels faster than these persian couriers . . it is said that men and horses are stationed along the road, equal in number to the number of days the journey takes - a man and a horse for each day. . neither snow nor rain nor heat nor gloom of night stays these couriers from the swift completion of their appointed rounds. read this passage and highlight text that gives evidence as to why persian couriers are able to complete their jobs so quickly. according to evidence in the passage, why are persian couriers able to travel so quickly? check all that apply. men and horses are stationed along the road. they rest every night so they can go at top speed the following day. couriers do not allow bad weather to slow them down. they receive a reward upon the completion of their journey.
Answers: 1
question
World Languages, 25.06.2019 23:30
Read this sentence. although the idea was foreign to me, i still thought i would give it a try.
Answers: 1
question
World Languages, 26.06.2019 17:00
Let’s begin with some easy sports & leisure: which island nation invented the sport of golf as we now know it?
Answers: 1
You know the right answer?
संस्कृतभाषा विश्वस्य प्राचीनतमा भाषा अस्ति। अस्याः भाषायाः उत्पत्तिस्थलं भारतम् एव। संसारस्य प्राची...
Questions
question
Mathematics, 17.10.2019 03:30
question
Mathematics, 17.10.2019 03:30
question
Biology, 17.10.2019 03:30
Questions on the website: 13722363